Declension table of ?śatasāhasrasammita

Deva

NeuterSingularDualPlural
Nominativeśatasāhasrasammitam śatasāhasrasammite śatasāhasrasammitāni
Vocativeśatasāhasrasammita śatasāhasrasammite śatasāhasrasammitāni
Accusativeśatasāhasrasammitam śatasāhasrasammite śatasāhasrasammitāni
Instrumentalśatasāhasrasammitena śatasāhasrasammitābhyām śatasāhasrasammitaiḥ
Dativeśatasāhasrasammitāya śatasāhasrasammitābhyām śatasāhasrasammitebhyaḥ
Ablativeśatasāhasrasammitāt śatasāhasrasammitābhyām śatasāhasrasammitebhyaḥ
Genitiveśatasāhasrasammitasya śatasāhasrasammitayoḥ śatasāhasrasammitānām
Locativeśatasāhasrasammite śatasāhasrasammitayoḥ śatasāhasrasammiteṣu

Compound śatasāhasrasammita -

Adverb -śatasāhasrasammitam -śatasāhasrasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria