Declension table of ?śatasaṃvatsara

Deva

NeuterSingularDualPlural
Nominativeśatasaṃvatsaram śatasaṃvatsare śatasaṃvatsarāṇi
Vocativeśatasaṃvatsara śatasaṃvatsare śatasaṃvatsarāṇi
Accusativeśatasaṃvatsaram śatasaṃvatsare śatasaṃvatsarāṇi
Instrumentalśatasaṃvatsareṇa śatasaṃvatsarābhyām śatasaṃvatsaraiḥ
Dativeśatasaṃvatsarāya śatasaṃvatsarābhyām śatasaṃvatsarebhyaḥ
Ablativeśatasaṃvatsarāt śatasaṃvatsarābhyām śatasaṃvatsarebhyaḥ
Genitiveśatasaṃvatsarasya śatasaṃvatsarayoḥ śatasaṃvatsarāṇām
Locativeśatasaṃvatsare śatasaṃvatsarayoḥ śatasaṃvatsareṣu

Compound śatasaṃvatsara -

Adverb -śatasaṃvatsaram -śatasaṃvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria