Declension table of ?śatarudriyahoma

Deva

MasculineSingularDualPlural
Nominativeśatarudriyahomaḥ śatarudriyahomau śatarudriyahomāḥ
Vocativeśatarudriyahoma śatarudriyahomau śatarudriyahomāḥ
Accusativeśatarudriyahomam śatarudriyahomau śatarudriyahomān
Instrumentalśatarudriyahomeṇa śatarudriyahomābhyām śatarudriyahomaiḥ śatarudriyahomebhiḥ
Dativeśatarudriyahomāya śatarudriyahomābhyām śatarudriyahomebhyaḥ
Ablativeśatarudriyahomāt śatarudriyahomābhyām śatarudriyahomebhyaḥ
Genitiveśatarudriyahomasya śatarudriyahomayoḥ śatarudriyahomāṇām
Locativeśatarudriyahome śatarudriyahomayoḥ śatarudriyahomeṣu

Compound śatarudriyahoma -

Adverb -śatarudriyahomam -śatarudriyahomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria