Declension table of ?śatarudriya

Deva

MasculineSingularDualPlural
Nominativeśatarudriyaḥ śatarudriyau śatarudriyāḥ
Vocativeśatarudriya śatarudriyau śatarudriyāḥ
Accusativeśatarudriyam śatarudriyau śatarudriyān
Instrumentalśatarudriyeṇa śatarudriyābhyām śatarudriyaiḥ śatarudriyebhiḥ
Dativeśatarudriyāya śatarudriyābhyām śatarudriyebhyaḥ
Ablativeśatarudriyāt śatarudriyābhyām śatarudriyebhyaḥ
Genitiveśatarudriyasya śatarudriyayoḥ śatarudriyāṇām
Locativeśatarudriye śatarudriyayoḥ śatarudriyeṣu

Compound śatarudriya -

Adverb -śatarudriyam -śatarudriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria