Declension table of ?śataputra

Deva

NeuterSingularDualPlural
Nominativeśataputram śataputre śataputrāṇi
Vocativeśataputra śataputre śataputrāṇi
Accusativeśataputram śataputre śataputrāṇi
Instrumentalśataputreṇa śataputrābhyām śataputraiḥ
Dativeśataputrāya śataputrābhyām śataputrebhyaḥ
Ablativeśataputrāt śataputrābhyām śataputrebhyaḥ
Genitiveśataputrasya śataputrayoḥ śataputrāṇām
Locativeśataputre śataputrayoḥ śataputreṣu

Compound śataputra -

Adverb -śataputram -śataputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria