Declension table of ?śatapuṣpa

Deva

MasculineSingularDualPlural
Nominativeśatapuṣpaḥ śatapuṣpau śatapuṣpāḥ
Vocativeśatapuṣpa śatapuṣpau śatapuṣpāḥ
Accusativeśatapuṣpam śatapuṣpau śatapuṣpān
Instrumentalśatapuṣpeṇa śatapuṣpābhyām śatapuṣpaiḥ śatapuṣpebhiḥ
Dativeśatapuṣpāya śatapuṣpābhyām śatapuṣpebhyaḥ
Ablativeśatapuṣpāt śatapuṣpābhyām śatapuṣpebhyaḥ
Genitiveśatapuṣpasya śatapuṣpayoḥ śatapuṣpāṇām
Locativeśatapuṣpe śatapuṣpayoḥ śatapuṣpeṣu

Compound śatapuṣpa -

Adverb -śatapuṣpam -śatapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria