Declension table of ?śataprasūti

Deva

MasculineSingularDualPlural
Nominativeśataprasūtiḥ śataprasūtī śataprasūtayaḥ
Vocativeśataprasūte śataprasūtī śataprasūtayaḥ
Accusativeśataprasūtim śataprasūtī śataprasūtīn
Instrumentalśataprasūtinā śataprasūtibhyām śataprasūtibhiḥ
Dativeśataprasūtaye śataprasūtibhyām śataprasūtibhyaḥ
Ablativeśataprasūteḥ śataprasūtibhyām śataprasūtibhyaḥ
Genitiveśataprasūteḥ śataprasūtyoḥ śataprasūtīnām
Locativeśataprasūtau śataprasūtyoḥ śataprasūtiṣu

Compound śataprasūti -

Adverb -śataprasūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria