Declension table of ?śataprasava

Deva

MasculineSingularDualPlural
Nominativeśataprasavaḥ śataprasavau śataprasavāḥ
Vocativeśataprasava śataprasavau śataprasavāḥ
Accusativeśataprasavam śataprasavau śataprasavān
Instrumentalśataprasavena śataprasavābhyām śataprasavaiḥ śataprasavebhiḥ
Dativeśataprasavāya śataprasavābhyām śataprasavebhyaḥ
Ablativeśataprasavāt śataprasavābhyām śataprasavebhyaḥ
Genitiveśataprasavasya śataprasavayoḥ śataprasavānām
Locativeśataprasave śataprasavayoḥ śataprasaveṣu

Compound śataprasava -

Adverb -śataprasavam -śataprasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria