Declension table of ?śataprabhedana

Deva

MasculineSingularDualPlural
Nominativeśataprabhedanaḥ śataprabhedanau śataprabhedanāḥ
Vocativeśataprabhedana śataprabhedanau śataprabhedanāḥ
Accusativeśataprabhedanam śataprabhedanau śataprabhedanān
Instrumentalśataprabhedanena śataprabhedanābhyām śataprabhedanaiḥ śataprabhedanebhiḥ
Dativeśataprabhedanāya śataprabhedanābhyām śataprabhedanebhyaḥ
Ablativeśataprabhedanāt śataprabhedanābhyām śataprabhedanebhyaḥ
Genitiveśataprabhedanasya śataprabhedanayoḥ śataprabhedanānām
Locativeśataprabhedane śataprabhedanayoḥ śataprabhedaneṣu

Compound śataprabhedana -

Adverb -śataprabhedanam -śataprabhedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria