Declension table of ?śatapattranivāsa

Deva

MasculineSingularDualPlural
Nominativeśatapattranivāsaḥ śatapattranivāsau śatapattranivāsāḥ
Vocativeśatapattranivāsa śatapattranivāsau śatapattranivāsāḥ
Accusativeśatapattranivāsam śatapattranivāsau śatapattranivāsān
Instrumentalśatapattranivāsena śatapattranivāsābhyām śatapattranivāsaiḥ śatapattranivāsebhiḥ
Dativeśatapattranivāsāya śatapattranivāsābhyām śatapattranivāsebhyaḥ
Ablativeśatapattranivāsāt śatapattranivāsābhyām śatapattranivāsebhyaḥ
Genitiveśatapattranivāsasya śatapattranivāsayoḥ śatapattranivāsānām
Locativeśatapattranivāse śatapattranivāsayoḥ śatapattranivāseṣu

Compound śatapattranivāsa -

Adverb -śatapattranivāsam -śatapattranivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria