Declension table of ?śatapathika

Deva

NeuterSingularDualPlural
Nominativeśatapathikam śatapathike śatapathikāni
Vocativeśatapathika śatapathike śatapathikāni
Accusativeśatapathikam śatapathike śatapathikāni
Instrumentalśatapathikena śatapathikābhyām śatapathikaiḥ
Dativeśatapathikāya śatapathikābhyām śatapathikebhyaḥ
Ablativeśatapathikāt śatapathikābhyām śatapathikebhyaḥ
Genitiveśatapathikasya śatapathikayoḥ śatapathikānām
Locativeśatapathike śatapathikayoḥ śatapathikeṣu

Compound śatapathika -

Adverb -śatapathikam -śatapathikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria