Declension table of ?śatapathīya

Deva

NeuterSingularDualPlural
Nominativeśatapathīyam śatapathīye śatapathīyāni
Vocativeśatapathīya śatapathīye śatapathīyāni
Accusativeśatapathīyam śatapathīye śatapathīyāni
Instrumentalśatapathīyena śatapathīyābhyām śatapathīyaiḥ
Dativeśatapathīyāya śatapathīyābhyām śatapathīyebhyaḥ
Ablativeśatapathīyāt śatapathīyābhyām śatapathīyebhyaḥ
Genitiveśatapathīyasya śatapathīyayoḥ śatapathīyānām
Locativeśatapathīye śatapathīyayoḥ śatapathīyeṣu

Compound śatapathīya -

Adverb -śatapathīyam -śatapathīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria