Declension table of ?śataparveśa

Deva

MasculineSingularDualPlural
Nominativeśataparveśaḥ śataparveśau śataparveśāḥ
Vocativeśataparveśa śataparveśau śataparveśāḥ
Accusativeśataparveśam śataparveśau śataparveśān
Instrumentalśataparveśena śataparveśābhyām śataparveśaiḥ śataparveśebhiḥ
Dativeśataparveśāya śataparveśābhyām śataparveśebhyaḥ
Ablativeśataparveśāt śataparveśābhyām śataparveśebhyaḥ
Genitiveśataparveśasya śataparveśayoḥ śataparveśānām
Locativeśataparveśe śataparveśayoḥ śataparveśeṣu

Compound śataparveśa -

Adverb -śataparveśam -śataparveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria