Declension table of ?śatapāka

Deva

NeuterSingularDualPlural
Nominativeśatapākam śatapāke śatapākāni
Vocativeśatapāka śatapāke śatapākāni
Accusativeśatapākam śatapāke śatapākāni
Instrumentalśatapākena śatapākābhyām śatapākaiḥ
Dativeśatapākāya śatapākābhyām śatapākebhyaḥ
Ablativeśatapākāt śatapākābhyām śatapākebhyaḥ
Genitiveśatapākasya śatapākayoḥ śatapākānām
Locativeśatapāke śatapākayoḥ śatapākeṣu

Compound śatapāka -

Adverb -śatapākam -śatapākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria