Declension table of ?śatapādikā

Deva

FeminineSingularDualPlural
Nominativeśatapādikā śatapādike śatapādikāḥ
Vocativeśatapādike śatapādike śatapādikāḥ
Accusativeśatapādikām śatapādike śatapādikāḥ
Instrumentalśatapādikayā śatapādikābhyām śatapādikābhiḥ
Dativeśatapādikāyai śatapādikābhyām śatapādikābhyaḥ
Ablativeśatapādikāyāḥ śatapādikābhyām śatapādikābhyaḥ
Genitiveśatapādikāyāḥ śatapādikayoḥ śatapādikānām
Locativeśatapādikāyām śatapādikayoḥ śatapādikāsu

Adverb -śatapādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria