Declension table of ?śatapādī

Deva

FeminineSingularDualPlural
Nominativeśatapādī śatapādyau śatapādyaḥ
Vocativeśatapādi śatapādyau śatapādyaḥ
Accusativeśatapādīm śatapādyau śatapādīḥ
Instrumentalśatapādyā śatapādībhyām śatapādībhiḥ
Dativeśatapādyai śatapādībhyām śatapādībhyaḥ
Ablativeśatapādyāḥ śatapādībhyām śatapādībhyaḥ
Genitiveśatapādyāḥ śatapādyoḥ śatapādīnām
Locativeśatapādyām śatapādyoḥ śatapādīṣu

Compound śatapādi - śatapādī -

Adverb -śatapādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria