Declension table of ?śatapād

Deva

MasculineSingularDualPlural
Nominativeśatapāt śatapādau śatapādaḥ
Vocativeśatapāt śatapādau śatapādaḥ
Accusativeśatapādam śatapādau śatapādaḥ
Instrumentalśatapādā śatapādbhyām śatapādbhiḥ
Dativeśatapāde śatapādbhyām śatapādbhyaḥ
Ablativeśatapādaḥ śatapādbhyām śatapādbhyaḥ
Genitiveśatapādaḥ śatapādoḥ śatapādām
Locativeśatapādi śatapādoḥ śatapātsu

Compound śatapāt -

Adverb -śatapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria