Declension table of ?śatamūrdhanā

Deva

FeminineSingularDualPlural
Nominativeśatamūrdhanā śatamūrdhane śatamūrdhanāḥ
Vocativeśatamūrdhane śatamūrdhane śatamūrdhanāḥ
Accusativeśatamūrdhanām śatamūrdhane śatamūrdhanāḥ
Instrumentalśatamūrdhanayā śatamūrdhanābhyām śatamūrdhanābhiḥ
Dativeśatamūrdhanāyai śatamūrdhanābhyām śatamūrdhanābhyaḥ
Ablativeśatamūrdhanāyāḥ śatamūrdhanābhyām śatamūrdhanābhyaḥ
Genitiveśatamūrdhanāyāḥ śatamūrdhanayoḥ śatamūrdhanānām
Locativeśatamūrdhanāyām śatamūrdhanayoḥ śatamūrdhanāsu

Adverb -śatamūrdhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria