Declension table of ?śatamūrdhan

Deva

MasculineSingularDualPlural
Nominativeśatamūrdhā śatamūrdhānau śatamūrdhānaḥ
Vocativeśatamūrdhan śatamūrdhānau śatamūrdhānaḥ
Accusativeśatamūrdhānam śatamūrdhānau śatamūrdhnaḥ
Instrumentalśatamūrdhnā śatamūrdhabhyām śatamūrdhabhiḥ
Dativeśatamūrdhne śatamūrdhabhyām śatamūrdhabhyaḥ
Ablativeśatamūrdhnaḥ śatamūrdhabhyām śatamūrdhabhyaḥ
Genitiveśatamūrdhnaḥ śatamūrdhnoḥ śatamūrdhnām
Locativeśatamūrdhni śatamūrdhani śatamūrdhnoḥ śatamūrdhasu

Compound śatamūrdha -

Adverb -śatamūrdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria