Declension table of ?śatamukhī

Deva

FeminineSingularDualPlural
Nominativeśatamukhī śatamukhyau śatamukhyaḥ
Vocativeśatamukhi śatamukhyau śatamukhyaḥ
Accusativeśatamukhīm śatamukhyau śatamukhīḥ
Instrumentalśatamukhyā śatamukhībhyām śatamukhībhiḥ
Dativeśatamukhyai śatamukhībhyām śatamukhībhyaḥ
Ablativeśatamukhyāḥ śatamukhībhyām śatamukhībhyaḥ
Genitiveśatamukhyāḥ śatamukhyoḥ śatamukhīnām
Locativeśatamukhyām śatamukhyoḥ śatamukhīṣu

Compound śatamukhi - śatamukhī -

Adverb -śatamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria