Declension table of ?śatamukha

Deva

NeuterSingularDualPlural
Nominativeśatamukham śatamukhe śatamukhāni
Vocativeśatamukha śatamukhe śatamukhāni
Accusativeśatamukham śatamukhe śatamukhāni
Instrumentalśatamukhena śatamukhābhyām śatamukhaiḥ
Dativeśatamukhāya śatamukhābhyām śatamukhebhyaḥ
Ablativeśatamukhāt śatamukhābhyām śatamukhebhyaḥ
Genitiveśatamukhasya śatamukhayoḥ śatamukhānām
Locativeśatamukhe śatamukhayoḥ śatamukheṣu

Compound śatamukha -

Adverb -śatamukham -śatamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria