Declension table of ?śatakunta

Deva

MasculineSingularDualPlural
Nominativeśatakuntaḥ śatakuntau śatakuntāḥ
Vocativeśatakunta śatakuntau śatakuntāḥ
Accusativeśatakuntam śatakuntau śatakuntān
Instrumentalśatakuntena śatakuntābhyām śatakuntaiḥ śatakuntebhiḥ
Dativeśatakuntāya śatakuntābhyām śatakuntebhyaḥ
Ablativeśatakuntāt śatakuntābhyām śatakuntebhyaḥ
Genitiveśatakuntasya śatakuntayoḥ śatakuntānām
Locativeśatakunte śatakuntayoḥ śatakunteṣu

Compound śatakunta -

Adverb -śatakuntam -śatakuntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria