Declension table of ?śatakumbha

Deva

MasculineSingularDualPlural
Nominativeśatakumbhaḥ śatakumbhau śatakumbhāḥ
Vocativeśatakumbha śatakumbhau śatakumbhāḥ
Accusativeśatakumbham śatakumbhau śatakumbhān
Instrumentalśatakumbhena śatakumbhābhyām śatakumbhaiḥ śatakumbhebhiḥ
Dativeśatakumbhāya śatakumbhābhyām śatakumbhebhyaḥ
Ablativeśatakumbhāt śatakumbhābhyām śatakumbhebhyaḥ
Genitiveśatakumbhasya śatakumbhayoḥ śatakumbhānām
Locativeśatakumbhe śatakumbhayoḥ śatakumbheṣu

Compound śatakumbha -

Adverb -śatakumbham -śatakumbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria