Declension table of ?śatakaṇṭaka

Deva

MasculineSingularDualPlural
Nominativeśatakaṇṭakaḥ śatakaṇṭakau śatakaṇṭakāḥ
Vocativeśatakaṇṭaka śatakaṇṭakau śatakaṇṭakāḥ
Accusativeśatakaṇṭakam śatakaṇṭakau śatakaṇṭakān
Instrumentalśatakaṇṭakena śatakaṇṭakābhyām śatakaṇṭakaiḥ śatakaṇṭakebhiḥ
Dativeśatakaṇṭakāya śatakaṇṭakābhyām śatakaṇṭakebhyaḥ
Ablativeśatakaṇṭakāt śatakaṇṭakābhyām śatakaṇṭakebhyaḥ
Genitiveśatakaṇṭakasya śatakaṇṭakayoḥ śatakaṇṭakānām
Locativeśatakaṇṭake śatakaṇṭakayoḥ śatakaṇṭakeṣu

Compound śatakaṇṭaka -

Adverb -śatakaṇṭakam -śatakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria