Declension table of ?śatajihvā

Deva

FeminineSingularDualPlural
Nominativeśatajihvā śatajihve śatajihvāḥ
Vocativeśatajihve śatajihve śatajihvāḥ
Accusativeśatajihvām śatajihve śatajihvāḥ
Instrumentalśatajihvayā śatajihvābhyām śatajihvābhiḥ
Dativeśatajihvāyai śatajihvābhyām śatajihvābhyaḥ
Ablativeśatajihvāyāḥ śatajihvābhyām śatajihvābhyaḥ
Genitiveśatajihvāyāḥ śatajihvayoḥ śatajihvānām
Locativeśatajihvāyām śatajihvayoḥ śatajihvāsu

Adverb -śatajihvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria