Declension table of ?śataguṇitā

Deva

FeminineSingularDualPlural
Nominativeśataguṇitā śataguṇite śataguṇitāḥ
Vocativeśataguṇite śataguṇite śataguṇitāḥ
Accusativeśataguṇitām śataguṇite śataguṇitāḥ
Instrumentalśataguṇitayā śataguṇitābhyām śataguṇitābhiḥ
Dativeśataguṇitāyai śataguṇitābhyām śataguṇitābhyaḥ
Ablativeśataguṇitāyāḥ śataguṇitābhyām śataguṇitābhyaḥ
Genitiveśataguṇitāyāḥ śataguṇitayoḥ śataguṇitānām
Locativeśataguṇitāyām śataguṇitayoḥ śataguṇitāsu

Adverb -śataguṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria