Declension table of ?śatagu

Deva

MasculineSingularDualPlural
Nominativeśataguḥ śatagū śatagavaḥ
Vocativeśatago śatagū śatagavaḥ
Accusativeśatagum śatagū śatagūn
Instrumentalśatagunā śatagubhyām śatagubhiḥ
Dativeśatagave śatagubhyām śatagubhyaḥ
Ablativeśatagoḥ śatagubhyām śatagubhyaḥ
Genitiveśatagoḥ śatagvoḥ śatagūnām
Locativeśatagau śatagvoḥ śataguṣu

Compound śatagu -

Adverb -śatagu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria