Declension table of ?śatagā

Deva

FeminineSingularDualPlural
Nominativeśatagā śatage śatagāḥ
Vocativeśatage śatage śatagāḥ
Accusativeśatagām śatage śatagāḥ
Instrumentalśatagayā śatagābhyām śatagābhiḥ
Dativeśatagāyai śatagābhyām śatagābhyaḥ
Ablativeśatagāyāḥ śatagābhyām śatagābhyaḥ
Genitiveśatagāyāḥ śatagayoḥ śatagānām
Locativeśatagāyām śatagayoḥ śatagāsu

Adverb -śatagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria