Declension table of ?śataga

Deva

NeuterSingularDualPlural
Nominativeśatagam śatage śatagāni
Vocativeśataga śatage śatagāni
Accusativeśatagam śatage śatagāni
Instrumentalśatagena śatagābhyām śatagaiḥ
Dativeśatagāya śatagābhyām śatagebhyaḥ
Ablativeśatagāt śatagābhyām śatagebhyaḥ
Genitiveśatagasya śatagayoḥ śatagānām
Locativeśatage śatagayoḥ śatageṣu

Compound śataga -

Adverb -śatagam -śatagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria