Declension table of ?śatadyumna

Deva

MasculineSingularDualPlural
Nominativeśatadyumnaḥ śatadyumnau śatadyumnāḥ
Vocativeśatadyumna śatadyumnau śatadyumnāḥ
Accusativeśatadyumnam śatadyumnau śatadyumnān
Instrumentalśatadyumnena śatadyumnābhyām śatadyumnaiḥ śatadyumnebhiḥ
Dativeśatadyumnāya śatadyumnābhyām śatadyumnebhyaḥ
Ablativeśatadyumnāt śatadyumnābhyām śatadyumnebhyaḥ
Genitiveśatadyumnasya śatadyumnayoḥ śatadyumnānām
Locativeśatadyumne śatadyumnayoḥ śatadyumneṣu

Compound śatadyumna -

Adverb -śatadyumnam -śatadyumnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria