Declension table of ?śatadvaya

Deva

NeuterSingularDualPlural
Nominativeśatadvayam śatadvaye śatadvayāni
Vocativeśatadvaya śatadvaye śatadvayāni
Accusativeśatadvayam śatadvaye śatadvayāni
Instrumentalśatadvayena śatadvayābhyām śatadvayaiḥ
Dativeśatadvayāya śatadvayābhyām śatadvayebhyaḥ
Ablativeśatadvayāt śatadvayābhyām śatadvayebhyaḥ
Genitiveśatadvayasya śatadvayayoḥ śatadvayānām
Locativeśatadvaye śatadvayayoḥ śatadvayeṣu

Compound śatadvaya -

Adverb -śatadvayam -śatadvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria