Declension table of śatadhanvan

Deva

NeuterSingularDualPlural
Nominativeśatadhanva śatadhanvnī śatadhanvanī śatadhanvāni
Vocativeśatadhanvan śatadhanva śatadhanvnī śatadhanvanī śatadhanvāni
Accusativeśatadhanva śatadhanvnī śatadhanvanī śatadhanvāni
Instrumentalśatadhanvanā śatadhanvabhyām śatadhanvabhiḥ
Dativeśatadhanvane śatadhanvabhyām śatadhanvabhyaḥ
Ablativeśatadhanvanaḥ śatadhanvabhyām śatadhanvabhyaḥ
Genitiveśatadhanvanaḥ śatadhanvanoḥ śatadhanvanām
Locativeśatadhanvani śatadhanvanoḥ śatadhanvasu

Compound śatadhanva -

Adverb -śatadhanva -śatadhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria