Declension table of ?śatadhāravana

Deva

NeuterSingularDualPlural
Nominativeśatadhāravanam śatadhāravane śatadhāravanāni
Vocativeśatadhāravana śatadhāravane śatadhāravanāni
Accusativeśatadhāravanam śatadhāravane śatadhāravanāni
Instrumentalśatadhāravanena śatadhāravanābhyām śatadhāravanaiḥ
Dativeśatadhāravanāya śatadhāravanābhyām śatadhāravanebhyaḥ
Ablativeśatadhāravanāt śatadhāravanābhyām śatadhāravanebhyaḥ
Genitiveśatadhāravanasya śatadhāravanayoḥ śatadhāravanānām
Locativeśatadhāravane śatadhāravanayoḥ śatadhāravaneṣu

Compound śatadhāravana -

Adverb -śatadhāravanam -śatadhāravanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria