Declension table of ?śatadhāra

Deva

NeuterSingularDualPlural
Nominativeśatadhāram śatadhāre śatadhārāṇi
Vocativeśatadhāra śatadhāre śatadhārāṇi
Accusativeśatadhāram śatadhāre śatadhārāṇi
Instrumentalśatadhāreṇa śatadhārābhyām śatadhāraiḥ
Dativeśatadhārāya śatadhārābhyām śatadhārebhyaḥ
Ablativeśatadhārāt śatadhārābhyām śatadhārebhyaḥ
Genitiveśatadhārasya śatadhārayoḥ śatadhārāṇām
Locativeśatadhāre śatadhārayoḥ śatadhāreṣu

Compound śatadhāra -

Adverb -śatadhāram -śatadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria