Declension table of ?śatadhā

Deva

FeminineSingularDualPlural
Nominativeśatadhā śatadhe śatadhāḥ
Vocativeśatadhe śatadhe śatadhāḥ
Accusativeśatadhām śatadhe śatadhāḥ
Instrumentalśatadhayā śatadhābhyām śatadhābhiḥ
Dativeśatadhāyai śatadhābhyām śatadhābhyaḥ
Ablativeśatadhāyāḥ śatadhābhyām śatadhābhyaḥ
Genitiveśatadhāyāḥ śatadhayoḥ śatadhānām
Locativeśatadhāyām śatadhayoḥ śatadhāsu

Adverb -śatadham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria