Declension table of ?śatadāvan

Deva

MasculineSingularDualPlural
Nominativeśatadāvā śatadāvānau śatadāvānaḥ
Vocativeśatadāvan śatadāvānau śatadāvānaḥ
Accusativeśatadāvānam śatadāvānau śatadāvnaḥ
Instrumentalśatadāvnā śatadāvabhyām śatadāvabhiḥ
Dativeśatadāvne śatadāvabhyām śatadāvabhyaḥ
Ablativeśatadāvnaḥ śatadāvabhyām śatadāvabhyaḥ
Genitiveśatadāvnaḥ śatadāvnoḥ śatadāvnām
Locativeśatadāvni śatadāvani śatadāvnoḥ śatadāvasu

Compound śatadāva -

Adverb -śatadāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria