Declension table of ?śatadātu_ā

Deva

FeminineSingularDualPlural
Nominativeśatadātu_ā śatadātu_e śatadātu_āḥ
Vocativeśatadātu_e śatadātu_e śatadātu_āḥ
Accusativeśatadātu_ām śatadātu_e śatadātu_āḥ
Instrumentalśatadātu_ayā śatadātu_ābhyām śatadātu_ābhiḥ
Dativeśatadātu_āyai śatadātu_ābhyām śatadātu_ābhyaḥ
Ablativeśatadātu_āyāḥ śatadātu_ābhyām śatadātu_ābhyaḥ
Genitiveśatadātu_āyāḥ śatadātu_ayoḥ śatadātu_ānām
Locativeśatadātu_āyām śatadātu_ayoḥ śatadātu_āsu

Adverb -śatadātu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria