Declension table of ?śatacaṇḍīvidhāna

Deva

NeuterSingularDualPlural
Nominativeśatacaṇḍīvidhānam śatacaṇḍīvidhāne śatacaṇḍīvidhānāni
Vocativeśatacaṇḍīvidhāna śatacaṇḍīvidhāne śatacaṇḍīvidhānāni
Accusativeśatacaṇḍīvidhānam śatacaṇḍīvidhāne śatacaṇḍīvidhānāni
Instrumentalśatacaṇḍīvidhānena śatacaṇḍīvidhānābhyām śatacaṇḍīvidhānaiḥ
Dativeśatacaṇḍīvidhānāya śatacaṇḍīvidhānābhyām śatacaṇḍīvidhānebhyaḥ
Ablativeśatacaṇḍīvidhānāt śatacaṇḍīvidhānābhyām śatacaṇḍīvidhānebhyaḥ
Genitiveśatacaṇḍīvidhānasya śatacaṇḍīvidhānayoḥ śatacaṇḍīvidhānānām
Locativeśatacaṇḍīvidhāne śatacaṇḍīvidhānayoḥ śatacaṇḍīvidhāneṣu

Compound śatacaṇḍīvidhāna -

Adverb -śatacaṇḍīvidhānam -śatacaṇḍīvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria