Declension table of ?śatabhiṣā

Deva

FeminineSingularDualPlural
Nominativeśatabhiṣā śatabhiṣe śatabhiṣāḥ
Vocativeśatabhiṣe śatabhiṣe śatabhiṣāḥ
Accusativeśatabhiṣām śatabhiṣe śatabhiṣāḥ
Instrumentalśatabhiṣayā śatabhiṣābhyām śatabhiṣābhiḥ
Dativeśatabhiṣāyai śatabhiṣābhyām śatabhiṣābhyaḥ
Ablativeśatabhiṣāyāḥ śatabhiṣābhyām śatabhiṣābhyaḥ
Genitiveśatabhiṣāyāḥ śatabhiṣayoḥ śatabhiṣāṇām
Locativeśatabhiṣāyām śatabhiṣayoḥ śatabhiṣāsu

Adverb -śatabhiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria