Declension table of ?śatabhāga

Deva

MasculineSingularDualPlural
Nominativeśatabhāgaḥ śatabhāgau śatabhāgāḥ
Vocativeśatabhāga śatabhāgau śatabhāgāḥ
Accusativeśatabhāgam śatabhāgau śatabhāgān
Instrumentalśatabhāgena śatabhāgābhyām śatabhāgaiḥ śatabhāgebhiḥ
Dativeśatabhāgāya śatabhāgābhyām śatabhāgebhyaḥ
Ablativeśatabhāgāt śatabhāgābhyām śatabhāgebhyaḥ
Genitiveśatabhāgasya śatabhāgayoḥ śatabhāgānām
Locativeśatabhāge śatabhāgayoḥ śatabhāgeṣu

Compound śatabhāga -

Adverb -śatabhāgam -śatabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria