Declension table of ?śatabalśa

Deva

NeuterSingularDualPlural
Nominativeśatabalśam śatabalśe śatabalśāni
Vocativeśatabalśa śatabalśe śatabalśāni
Accusativeśatabalśam śatabalśe śatabalśāni
Instrumentalśatabalśena śatabalśābhyām śatabalśaiḥ
Dativeśatabalśāya śatabalśābhyām śatabalśebhyaḥ
Ablativeśatabalśāt śatabalśābhyām śatabalśebhyaḥ
Genitiveśatabalśasya śatabalśayoḥ śatabalśānām
Locativeśatabalśe śatabalśayoḥ śatabalśeṣu

Compound śatabalśa -

Adverb -śatabalśam -śatabalśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria