Declension table of ?śatabali

Deva

MasculineSingularDualPlural
Nominativeśatabaliḥ śatabalī śatabalayaḥ
Vocativeśatabale śatabalī śatabalayaḥ
Accusativeśatabalim śatabalī śatabalīn
Instrumentalśatabalinā śatabalibhyām śatabalibhiḥ
Dativeśatabalaye śatabalibhyām śatabalibhyaḥ
Ablativeśatabaleḥ śatabalibhyām śatabalibhyaḥ
Genitiveśatabaleḥ śatabalyoḥ śatabalīnām
Locativeśatabalau śatabalyoḥ śatabaliṣu

Compound śatabali -

Adverb -śatabali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria