Declension table of ?śatāśvā

Deva

FeminineSingularDualPlural
Nominativeśatāśvā śatāśve śatāśvāḥ
Vocativeśatāśve śatāśve śatāśvāḥ
Accusativeśatāśvām śatāśve śatāśvāḥ
Instrumentalśatāśvayā śatāśvābhyām śatāśvābhiḥ
Dativeśatāśvāyai śatāśvābhyām śatāśvābhyaḥ
Ablativeśatāśvāyāḥ śatāśvābhyām śatāśvābhyaḥ
Genitiveśatāśvāyāḥ śatāśvayoḥ śatāśvānām
Locativeśatāśvāyām śatāśvayoḥ śatāśvāsu

Adverb -śatāśvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria