Declension table of ?śatāyu

Deva

MasculineSingularDualPlural
Nominativeśatāyuḥ śatāyū śatāyavaḥ
Vocativeśatāyo śatāyū śatāyavaḥ
Accusativeśatāyum śatāyū śatāyūn
Instrumentalśatāyunā śatāyubhyām śatāyubhiḥ
Dativeśatāyave śatāyubhyām śatāyubhyaḥ
Ablativeśatāyoḥ śatāyubhyām śatāyubhyaḥ
Genitiveśatāyoḥ śatāyvoḥ śatāyūnām
Locativeśatāyau śatāyvoḥ śatāyuṣu

Compound śatāyu -

Adverb -śatāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria