Declension table of ?śatātṛṇṇā

Deva

FeminineSingularDualPlural
Nominativeśatātṛṇṇā śatātṛṇṇe śatātṛṇṇāḥ
Vocativeśatātṛṇṇe śatātṛṇṇe śatātṛṇṇāḥ
Accusativeśatātṛṇṇām śatātṛṇṇe śatātṛṇṇāḥ
Instrumentalśatātṛṇṇayā śatātṛṇṇābhyām śatātṛṇṇābhiḥ
Dativeśatātṛṇṇāyai śatātṛṇṇābhyām śatātṛṇṇābhyaḥ
Ablativeśatātṛṇṇāyāḥ śatātṛṇṇābhyām śatātṛṇṇābhyaḥ
Genitiveśatātṛṇṇāyāḥ śatātṛṇṇayoḥ śatātṛṇṇānām
Locativeśatātṛṇṇāyām śatātṛṇṇayoḥ śatātṛṇṇāsu

Adverb -śatātṛṇṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria