Declension table of ?śatātṛṇṇa

Deva

MasculineSingularDualPlural
Nominativeśatātṛṇṇaḥ śatātṛṇṇau śatātṛṇṇāḥ
Vocativeśatātṛṇṇa śatātṛṇṇau śatātṛṇṇāḥ
Accusativeśatātṛṇṇam śatātṛṇṇau śatātṛṇṇān
Instrumentalśatātṛṇṇena śatātṛṇṇābhyām śatātṛṇṇaiḥ śatātṛṇṇebhiḥ
Dativeśatātṛṇṇāya śatātṛṇṇābhyām śatātṛṇṇebhyaḥ
Ablativeśatātṛṇṇāt śatātṛṇṇābhyām śatātṛṇṇebhyaḥ
Genitiveśatātṛṇṇasya śatātṛṇṇayoḥ śatātṛṇṇānām
Locativeśatātṛṇṇe śatātṛṇṇayoḥ śatātṛṇṇeṣu

Compound śatātṛṇṇa -

Adverb -śatātṛṇṇam -śatātṛṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria