Declension table of ?śatārdhāra

Deva

NeuterSingularDualPlural
Nominativeśatārdhāram śatārdhāre śatārdhārāṇi
Vocativeśatārdhāra śatārdhāre śatārdhārāṇi
Accusativeśatārdhāram śatārdhāre śatārdhārāṇi
Instrumentalśatārdhāreṇa śatārdhārābhyām śatārdhāraiḥ
Dativeśatārdhārāya śatārdhārābhyām śatārdhārebhyaḥ
Ablativeśatārdhārāt śatārdhārābhyām śatārdhārebhyaḥ
Genitiveśatārdhārasya śatārdhārayoḥ śatārdhārāṇām
Locativeśatārdhāre śatārdhārayoḥ śatārdhāreṣu

Compound śatārdhāra -

Adverb -śatārdhāram -śatārdhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria