Declension table of ?śatāparādhaprāyaścitta

Deva

NeuterSingularDualPlural
Nominativeśatāparādhaprāyaścittam śatāparādhaprāyaścitte śatāparādhaprāyaścittāni
Vocativeśatāparādhaprāyaścitta śatāparādhaprāyaścitte śatāparādhaprāyaścittāni
Accusativeśatāparādhaprāyaścittam śatāparādhaprāyaścitte śatāparādhaprāyaścittāni
Instrumentalśatāparādhaprāyaścittena śatāparādhaprāyaścittābhyām śatāparādhaprāyaścittaiḥ
Dativeśatāparādhaprāyaścittāya śatāparādhaprāyaścittābhyām śatāparādhaprāyaścittebhyaḥ
Ablativeśatāparādhaprāyaścittāt śatāparādhaprāyaścittābhyām śatāparādhaprāyaścittebhyaḥ
Genitiveśatāparādhaprāyaścittasya śatāparādhaprāyaścittayoḥ śatāparādhaprāyaścittānām
Locativeśatāparādhaprāyaścitte śatāparādhaprāyaścittayoḥ śatāparādhaprāyaścitteṣu

Compound śatāparādhaprāyaścitta -

Adverb -śatāparādhaprāyaścittam -śatāparādhaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria