Declension table of ?śatāpāṣṭhā

Deva

FeminineSingularDualPlural
Nominativeśatāpāṣṭhā śatāpāṣṭhe śatāpāṣṭhāḥ
Vocativeśatāpāṣṭhe śatāpāṣṭhe śatāpāṣṭhāḥ
Accusativeśatāpāṣṭhām śatāpāṣṭhe śatāpāṣṭhāḥ
Instrumentalśatāpāṣṭhayā śatāpāṣṭhābhyām śatāpāṣṭhābhiḥ
Dativeśatāpāṣṭhāyai śatāpāṣṭhābhyām śatāpāṣṭhābhyaḥ
Ablativeśatāpāṣṭhāyāḥ śatāpāṣṭhābhyām śatāpāṣṭhābhyaḥ
Genitiveśatāpāṣṭhāyāḥ śatāpāṣṭhayoḥ śatāpāṣṭhānām
Locativeśatāpāṣṭhāyām śatāpāṣṭhayoḥ śatāpāṣṭhāsu

Adverb -śatāpāṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria