Declension table of ?śatānaka

Deva

NeuterSingularDualPlural
Nominativeśatānakam śatānake śatānakāni
Vocativeśatānaka śatānake śatānakāni
Accusativeśatānakam śatānake śatānakāni
Instrumentalśatānakena śatānakābhyām śatānakaiḥ
Dativeśatānakāya śatānakābhyām śatānakebhyaḥ
Ablativeśatānakāt śatānakābhyām śatānakebhyaḥ
Genitiveśatānakasya śatānakayoḥ śatānakānām
Locativeśatānake śatānakayoḥ śatānakeṣu

Compound śatānaka -

Adverb -śatānakam -śatānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria